![]() ![]() |
|
ABOUT SIDDHA KU~NJIKAA STOTRAM
The Shri Kunjikaa Stotam is a spiritual key adopted by Shri Shiva for unlocking the knots of the mystic syllables used in this laudation, in praise of Shri Chandi. The Nine -Syllabled Seed Mantra has been explained by the Lord Shiva himself, in the form of Sada Shiva. The VarNamAla , which consists of 51 syllables, has been given in the mystic form according to the Svara Siddhant,. The same pattern is being used in the Maatri Chakra Pujanam at the Chakreshwara. The Rishi of the Stotra is Shri Sada Shiva. The meter pattern is Anushtubha Chhanda, Shri TrigunAtmika Devi is the Devata/and AnuShThaana/invocation is for the spiritual realization, in the line of the Shakti tradion. |
|
![]() |
|
Listen to Audio in Kashmiri by Jaya Sibu Raina |
|
![]() |
|
सिद्ध कुञ्जिका स्तोत्रम्
शिव उवाच siddha kunjikā stotram śiva uvāca श्रुनो देवि प्रवक्शामि कुञ्जिका स्तोत्रम् उत्तमम् येन मन्त्र प्रभावेन चण्डी जप: शुभो भवेत्। śruno devi pravakśāmi kunjikā stotram uttamam yena mantra prabhāvena caṇdī jāpah śubho bhavet| न कवचम् नार्गला स्तोत्रम् कीलकम् न रहस्य कम् न सूक्तम् नापि ध्यानम् च न न्यासो न च वा अर्चनम्। na kavacam nārgalā stotram kīlakam na rahasya kam na sūktam nāpi dhyānam ca na nyāso na ca vā arcanam| कुञ्जिका पाठ मात्रेन दुर्गा पाठ फलम् लभेत् अति गुह्यतर्तम् देवि देवानाम् अपि दुर्लभम्। kunjikā pāṭha mātrena durgā pāṭhaā phalam labhet ati guhyatartam devi devānām api durlabham| गोपनीयं प्रयतनेन स्ववयोनिर् इव पार्वति मरणं मोहनं वश्यम् स्तम्भन उचाट्टणादिकं gopanīyaṁ prayatanena svavayonir iva pārvati maranamṁ mohanaṁ vaśyam stambhana uccatanādikam कुञ्जिका पाठ मात्रेन सं सिधयेत स्तोत्रम् उत्तमम्। kunjikā paṭha mātrena saṁ sidhayeta stotram uttamam| नमस्ते रुद्र रूपिण्यै नमस्ते मधु मर्दिनि नमः कैतभ हारिण्यै नमस्ते महिषार्दिनि १ i namaste rudra rūpiṇai namaste madhu mardini namaḥ kaitabha hārinyai namste mahiṣārdini 1 नमस्ते शुभ हन्त्र्यै च निशुम्म्भासुर घातिनि २ namaste śubha hantrai ca niśumbhasura ghātini 2 जाग्रतम् हि महा देवि जपं सिद्धम् कुरु ष्व मे क्लींकारी सृष्टि रूपायै ह्रीं कारी प्रति पालिका ३ क्लीं कारी काम-रूपिन्यै बीज रूपे नमोस्तुते। jāgratam hi mahā devi japaṁ siddham kuru ṣva me klīṁkārī sṛṣṭi rūpāyai āim ārī sriśti rūpāyai hrīm ārī ratiālikā 3 klīṁ ārī kāma rūpinyai bīja rūpe namostute| चामुण्ढा ढ चण्ढ घाती च यैकारि वर दायिनी ४ धां धीं धूं धूर्जटे पत्नी वां वीम् वूं वाग्धीश्वरी। क्रां क्रीं ख़्रूं कालिका देवि शां शीं शूं मे शुभम् कुरु ६ cāmuṇdā caṇda ghātī ca yaikāri vara dāyinī 4 dhāṁ dhīṁ dhūṁ dhūrjate patnī vāṁ vīm vūṁ vāgdhīśvarī| krāṁ krīṁ rūṁ kālikā devi śāṁ śīṁ śūṁ me śubham kuru 6 हुं हुं हुंकार् रूपिण्यै जं जं जम्ब्जनादिनी। भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ७ चं टं तम् म् ख़म् छम् टम् तम् अम् यम् शम् ईम् डुम् ऐम् वीम् हं क्शम् म् टम् तम् अम् यम् शम् ईम् डुम् ऐम् वीम् हं क्शम् धिजाग्रम् धिजाग्रम् त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा huṁ huṁ huṁkār rūpinyai jaṁ jaṁ jambjanādinī| bhrāṁ bhrīṁ bhrūṁ bhairavī bhadre bhavānyai te namo namaḥ 7 caṁ ṭaṁ tam m am cham ṭam tam am yam śam īm ḍum aīm vīm haṁ kśam dijāgram dhijāgram troṭaya troṭaya dīptaṁ kuru kuru svāhā पां पीम् पूं पार्वति पूर्णा खां खीं खूं खेचरि तथा। ८। pāṁ pīṁm pūṁ pārvati prnṇa khāṁ khīṁ khūṁ khecari tathā| 8| सां सीं सूम् सप्तशती देव्या मन्त्र सिद्धिं कुरुश्व मे॥ अभक्ते नैव दातव्यम् गोपितम् रक्श पार्वति। sāṁ sīṁ sūm saptaśatī devyā mantra sidhiṁ kuruśva me|| ā bhakte ṇaiva dātavyam gopitam rakśa pārvati| यस्य तु कुञ्जिकया देवि हीनां सप्त शतीं पठेत् न तस्य ज़्जयते सिद्धिर् अरण्ये रोदनम् यथा as u kunjikayā devi hīnām sapta śatiṁ paṭhet na tasya zjayate siddhir āāṇye rodanam yathā इति श्री रुद्रयामले शिव पार्वती संवादे कुञ्जिका स्तोत्रं सम्पूर्णम् īti śrī rudrayāmale siva pārvatī samavaade kunjikā stotraṁ sampūrṇam |
|
![]() |
|
![]() |
|
![]() |
|
Copyrights © 2007 Shehjar online and KashmirGroup.com. Any content, including but not limited to text, software, music, sound, photographs, video, graphics or other material contained may not be modified, copied, reproduced, republished, uploaded, posted, or distributed in any form or context without written permission. Terms & Conditions. The views expressed are solely the author's and not necessarily the views of Shehjar or its owners. Content and posts from such authors are provided "AS IS", with no warranties, and confer no rights. The material and information provided iare for general information only and should not, in any respect, be relied on as professional advice. Neither Shehjar.kashmirgroup.com nor kashmirgroup.com represent or endorse the accuracy or reliability of any advice, opinion, statement, or other information displayed, uploaded, or distributed through the Service by any user, information provider or any other person or entity. You acknowledge that any reliance upon any such opinion, advice, statement, memorandum, or information shall be at your sole risk. |
Thank you for writing this strotra. I found a slightly different version of this on line , please check it out . http://www.geocities.com/omshrionline/stotras_durga_kunjika.htm
Added By Raj Pandita
Jayaji has been fantastic to the original tune of Kashmiri traditional narration of reciting such Stotras...pl. keep it up, we need to preserve this tradition....
Added By subhash razdan